कुकित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुकितः
कुकितौ
कुकिताः
సంబోధన
कुकित
कुकितौ
कुकिताः
ద్వితీయా
कुकितम्
कुकितौ
कुकितान्
తృతీయా
कुकितेन
कुकिताभ्याम्
कुकितैः
చతుర్థీ
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
పంచమీ
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
షష్ఠీ
कुकितस्य
कुकितयोः
कुकितानाम्
సప్తమీ
कुकिते
कुकितयोः
कुकितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुकितः
कुकितौ
कुकिताः
సంబోధన
कुकित
कुकितौ
कुकिताः
ద్వితీయా
कुकितम्
कुकितौ
कुकितान्
తృతీయా
कुकितेन
कुकिताभ्याम्
कुकितैः
చతుర్థీ
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
పంచమీ
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
షష్ఠీ
कुकितस्य
कुकितयोः
कुकितानाम्
సప్తమీ
कुकिते
कुकितयोः
कुकितेषु


ఇతరులు