Declension of कुकित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुकितः
कुकितौ
कुकिताः
Vocative
कुकित
कुकितौ
कुकिताः
Accusative
कुकितम्
कुकितौ
कुकितान्
Instrumental
कुकितेन
कुकिताभ्याम्
कुकितैः
Dative
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
Ablative
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
Genitive
कुकितस्य
कुकितयोः
कुकितानाम्
Locative
कुकिते
कुकितयोः
कुकितेषु
 
Sing.
Dual
Plu.
Nomin.
कुकितः
कुकितौ
कुकिताः
Vocative
कुकित
कुकितौ
कुकिताः
Accus.
कुकितम्
कुकितौ
कुकितान्
Instrum.
कुकितेन
कुकिताभ्याम्
कुकितैः
Dative
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
Ablative
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
Genitive
कुकितस्य
कुकितयोः
कुकितानाम्
Locative
कुकिते
कुकितयोः
कुकितेषु


Others