कुंशितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
সম্বোধন
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
দ্বিতীয়া
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
তৃতীয়া
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
চতুর্থী
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
পঞ্চমী
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ষষ্ঠী
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
সপ্তমী
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
সম্বোধন
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
দ্বিতীয়া
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
তৃতীয়া
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
চতুর্থী
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
পঞ্চমী
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ষষ্ঠী
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
সপ্তমী
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु


অন্যান্য