कीर्ति శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कीर्तिः
कीर्ती
कीर्तयः
సంబోధన
कीर्ते
कीर्ती
कीर्तयः
ద్వితీయా
कीर्तिम्
कीर्ती
कीर्तीः
తృతీయా
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
చతుర్థీ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
పంచమీ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
షష్ఠీ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
సప్తమీ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कीर्तिः
कीर्ती
कीर्तयः
సంబోధన
कीर्ते
कीर्ती
कीर्तयः
ద్వితీయా
कीर्तिम्
कीर्ती
कीर्तीः
తృతీయా
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
చతుర్థీ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
పంచమీ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
షష్ఠీ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
సప్తమీ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु