कीर्ति শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कीर्तिः
कीर्ती
कीर्तयः
সম্বোধন
कीर्ते
कीर्ती
कीर्तयः
দ্বিতীয়া
कीर्तिम्
कीर्ती
कीर्तीः
তৃতীয়া
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
চতুর্থী
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
পঞ্চমী
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ষষ্ঠী
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
সপ্তমী
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कीर्तिः
कीर्ती
कीर्तयः
সম্বোধন
कीर्ते
कीर्ती
कीर्तयः
দ্বিতীয়া
कीर्तिम्
कीर्ती
कीर्तीः
তৃতীয়া
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
চতুর্থী
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
পঞ্চমী
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ষষ্ঠী
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
সপ্তমী
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु