Declension of कीर्ति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
कीर्तिः
कीर्ती
कीर्तयः
Vocative
कीर्ते
कीर्ती
कीर्तयः
Accusative
कीर्तिम्
कीर्ती
कीर्तीः
Instrumental
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
Dative
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
Ablative
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
Genitive
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
Locative
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
Sing.
Dual
Plu.
Nomin.
कीर्तिः
कीर्ती
कीर्तयः
Vocative
कीर्ते
कीर्ती
कीर्तयः
Accus.
कीर्तिम्
कीर्ती
कीर्तीः
Instrum.
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
Dative
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
Ablative
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
Genitive
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
Locative
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु