Declension of कीर्तनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
Vocative
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
Accusative
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
Instrumental
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
Dative
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
Ablative
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
Genitive
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
Locative
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
Vocative
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
Accus.
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
Instrum.
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
Dative
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
Ablative
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
Genitive
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
Locative
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु


Others