कीटयत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कीटयन्
कीटयन्तौ
कीटयन्तः
సంబోధన
कीटयन्
कीटयन्तौ
कीटयन्तः
ద్వితీయా
कीटयन्तम्
कीटयन्तौ
कीटयतः
తృతీయా
कीटयता
कीटयद्भ्याम्
कीटयद्भिः
చతుర్థీ
कीटयते
कीटयद्भ्याम्
कीटयद्भ्यः
పంచమీ
कीटयतः
कीटयद्भ्याम्
कीटयद्भ्यः
షష్ఠీ
कीटयतः
कीटयतोः
कीटयताम्
సప్తమీ
कीटयति
कीटयतोः
कीटयत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कीटयन्
कीटयन्तौ
कीटयन्तः
సంబోధన
कीटयन्
कीटयन्तौ
कीटयन्तः
ద్వితీయా
कीटयन्तम्
कीटयन्तौ
कीटयतः
తృతీయా
कीटयता
कीटयद्भ्याम्
कीटयद्भिः
చతుర్థీ
कीटयते
कीटयद्भ्याम्
कीटयद्भ्यः
పంచమీ
कीटयतः
कीटयद्भ्याम्
कीटयद्भ्यः
షష్ఠీ
कीटयतः
कीटयतोः
कीटयताम्
సప్తమీ
कीटयति
कीटयतोः
कीटयत्सु


ఇతరులు