Declension of कीटयत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कीटयन्
कीटयन्तौ
कीटयन्तः
Vocative
कीटयन्
कीटयन्तौ
कीटयन्तः
Accusative
कीटयन्तम्
कीटयन्तौ
कीटयतः
Instrumental
कीटयता
कीटयद्भ्याम्
कीटयद्भिः
Dative
कीटयते
कीटयद्भ्याम्
कीटयद्भ्यः
Ablative
कीटयतः
कीटयद्भ्याम्
कीटयद्भ्यः
Genitive
कीटयतः
कीटयतोः
कीटयताम्
Locative
कीटयति
कीटयतोः
कीटयत्सु
 
Sing.
Dual
Plu.
Nomin.
कीटयन्
कीटयन्तौ
कीटयन्तः
Vocative
कीटयन्
कीटयन्तौ
कीटयन्तः
Accus.
कीटयन्तम्
कीटयन्तौ
कीटयतः
Instrum.
कीटयता
कीटयद्भ्याम्
कीटयद्भिः
Dative
कीटयते
कीटयद्भ्याम्
कीटयद्भ्यः
Ablative
कीटयतः
कीटयद्भ्याम्
कीटयद्भ्यः
Genitive
कीटयतः
कीटयतोः
कीटयताम्
Locative
कीटयति
कीटयतोः
कीटयत्सु


Others