Declension of कितित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कितितः
कितितौ
कितिताः
Vocative
कितित
कितितौ
कितिताः
Accusative
कितितम्
कितितौ
कितितान्
Instrumental
कितितेन
कितिताभ्याम्
कितितैः
Dative
कितिताय
कितिताभ्याम्
कितितेभ्यः
Ablative
कितितात् / कितिताद्
कितिताभ्याम्
कितितेभ्यः
Genitive
कितितस्य
कितितयोः
कितितानाम्
Locative
कितिते
कितितयोः
कितितेषु
 
Sing.
Dual
Plu.
Nomin.
कितितः
कितितौ
कितिताः
Vocative
कितित
कितितौ
कितिताः
Accus.
कितितम्
कितितौ
कितितान्
Instrum.
कितितेन
कितिताभ्याम्
कितितैः
Dative
कितिताय
कितिताभ्याम्
कितितेभ्यः
Ablative
कितितात् / कितिताद्
कितिताभ्याम्
कितितेभ्यः
Genitive
कितितस्य
कितितयोः
कितितानाम्
Locative
कितिते
कितितयोः
कितितेषु


Others