कितवीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कितवीयः
कितवीयौ
कितवीयाः
సంబోధన
कितवीय
कितवीयौ
कितवीयाः
ద్వితీయా
कितवीयम्
कितवीयौ
कितवीयान्
తృతీయా
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
చతుర్థీ
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
పంచమీ
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
షష్ఠీ
कितवीयस्य
कितवीययोः
कितवीयानाम्
సప్తమీ
कितवीये
कितवीययोः
कितवीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कितवीयः
कितवीयौ
कितवीयाः
సంబోధన
कितवीय
कितवीयौ
कितवीयाः
ద్వితీయా
कितवीयम्
कितवीयौ
कितवीयान्
తృతీయా
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
చతుర్థీ
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
పంచమీ
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
షష్ఠీ
कितवीयस्य
कितवीययोः
कितवीयानाम्
సప్తమీ
कितवीये
कितवीययोः
कितवीयेषु


ఇతరులు