Declension of कितवीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कितवीयः
कितवीयौ
कितवीयाः
Vocative
कितवीय
कितवीयौ
कितवीयाः
Accusative
कितवीयम्
कितवीयौ
कितवीयान्
Instrumental
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
Dative
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
Ablative
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
Genitive
कितवीयस्य
कितवीययोः
कितवीयानाम्
Locative
कितवीये
कितवीययोः
कितवीयेषु
 
Sing.
Dual
Plu.
Nomin.
कितवीयः
कितवीयौ
कितवीयाः
Vocative
कितवीय
कितवीयौ
कितवीयाः
Accus.
कितवीयम्
कितवीयौ
कितवीयान्
Instrum.
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
Dative
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
Ablative
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
Genitive
कितवीयस्य
कितवीययोः
कितवीयानाम्
Locative
कितवीये
कितवीययोः
कितवीयेषु


Others