Declension of किंवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
किंवान्
किंवन्तौ
किंवन्तः
Vocative
किंवन्
किंवन्तौ
किंवन्तः
Accusative
किंवन्तम्
किंवन्तौ
किंवतः
Instrumental
किंवता
किंवद्भ्याम्
किंवद्भिः
Dative
किंवते
किंवद्भ्याम्
किंवद्भ्यः
Ablative
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
Genitive
किंवतः
किंवतोः
किंवताम्
Locative
किंवति
किंवतोः
किंवत्सु
 
Sing.
Dual
Plu.
Nomin.
किंवान्
किंवन्तौ
किंवन्तः
Vocative
किंवन्
किंवन्तौ
किंवन्तः
Accus.
किंवन्तम्
किंवन्तौ
किंवतः
Instrum.
किंवता
किंवद्भ्याम्
किंवद्भिः
Dative
किंवते
किंवद्भ्याम्
किंवद्भ्यः
Ablative
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
Genitive
किंवतः
किंवतोः
किंवताम्
Locative
किंवति
किंवतोः
किंवत्सु


Others