Declension of कास्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कास्यः
कास्यौ
कास्याः
Vocative
कास्य
कास्यौ
कास्याः
Accusative
कास्यम्
कास्यौ
कास्यान्
Instrumental
कास्येन
कास्याभ्याम्
कास्यैः
Dative
कास्याय
कास्याभ्याम्
कास्येभ्यः
Ablative
कास्यात् / कास्याद्
कास्याभ्याम्
कास्येभ्यः
Genitive
कास्यस्य
कास्ययोः
कास्यानाम्
Locative
कास्ये
कास्ययोः
कास्येषु
 
Sing.
Dual
Plu.
Nomin.
कास्यः
कास्यौ
कास्याः
Vocative
कास्य
कास्यौ
कास्याः
Accus.
कास्यम्
कास्यौ
कास्यान्
Instrum.
कास्येन
कास्याभ्याम्
कास्यैः
Dative
कास्याय
कास्याभ्याम्
कास्येभ्यः
Ablative
कास्यात् / कास्याद्
कास्याभ्याम्
कास्येभ्यः
Genitive
कास्यस्य
कास्ययोः
कास्यानाम्
Locative
कास्ये
कास्ययोः
कास्येषु


Others