कासितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कासितव्यः
कासितव्यौ
कासितव्याः
సంబోధన
कासितव्य
कासितव्यौ
कासितव्याः
ద్వితీయా
कासितव्यम्
कासितव्यौ
कासितव्यान्
తృతీయా
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
చతుర్థీ
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
పంచమీ
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
షష్ఠీ
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
సప్తమీ
कासितव्ये
कासितव्ययोः
कासितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कासितव्यः
कासितव्यौ
कासितव्याः
సంబోధన
कासितव्य
कासितव्यौ
कासितव्याः
ద్వితీయా
कासितव्यम्
कासितव्यौ
कासितव्यान्
తృతీయా
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
చతుర్థీ
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
పంచమీ
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
షష్ఠీ
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
సప్తమీ
कासितव्ये
कासितव्ययोः
कासितव्येषु


ఇతరులు