कासितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कासितव्यः
कासितव्यौ
कासितव्याः
সম্বোধন
कासितव्य
कासितव्यौ
कासितव्याः
দ্বিতীয়া
कासितव्यम्
कासितव्यौ
कासितव्यान्
তৃতীয়া
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
চতুর্থী
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
পঞ্চমী
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ষষ্ঠী
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
সপ্তমী
कासितव्ये
कासितव्ययोः
कासितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कासितव्यः
कासितव्यौ
कासितव्याः
সম্বোধন
कासितव्य
कासितव्यौ
कासितव्याः
দ্বিতীয়া
कासितव्यम्
कासितव्यौ
कासितव्यान्
তৃতীয়া
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
চতুর্থী
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
পঞ্চমী
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ষষ্ঠী
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
সপ্তমী
कासितव्ये
कासितव्ययोः
कासितव्येषु


অন্যান্য