Declension of कासितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कासितव्यः
कासितव्यौ
कासितव्याः
Vocative
कासितव्य
कासितव्यौ
कासितव्याः
Accusative
कासितव्यम्
कासितव्यौ
कासितव्यान्
Instrumental
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
Dative
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
Ablative
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
Genitive
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
Locative
कासितव्ये
कासितव्ययोः
कासितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कासितव्यः
कासितव्यौ
कासितव्याः
Vocative
कासितव्य
कासितव्यौ
कासितव्याः
Accus.
कासितव्यम्
कासितव्यौ
कासितव्यान्
Instrum.
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
Dative
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
Ablative
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
Genitive
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
Locative
कासितव्ये
कासितव्ययोः
कासितव्येषु


Others