Declension of कासित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कासितः
कासितौ
कासिताः
Vocative
कासित
कासितौ
कासिताः
Accusative
कासितम्
कासितौ
कासितान्
Instrumental
कासितेन
कासिताभ्याम्
कासितैः
Dative
कासिताय
कासिताभ्याम्
कासितेभ्यः
Ablative
कासितात् / कासिताद्
कासिताभ्याम्
कासितेभ्यः
Genitive
कासितस्य
कासितयोः
कासितानाम्
Locative
कासिते
कासितयोः
कासितेषु
 
Sing.
Dual
Plu.
Nomin.
कासितः
कासितौ
कासिताः
Vocative
कासित
कासितौ
कासिताः
Accus.
कासितम्
कासितौ
कासितान्
Instrum.
कासितेन
कासिताभ्याम्
कासितैः
Dative
कासिताय
कासिताभ्याम्
कासितेभ्यः
Ablative
कासितात् / कासिताद्
कासिताभ्याम्
कासितेभ्यः
Genitive
कासितस्य
कासितयोः
कासितानाम्
Locative
कासिते
कासितयोः
कासितेषु


Others