कासमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कासमानः
कासमानौ
कासमानाः
సంబోధన
कासमान
कासमानौ
कासमानाः
ద్వితీయా
कासमानम्
कासमानौ
कासमानान्
తృతీయా
कासमानेन
कासमानाभ्याम्
कासमानैः
చతుర్థీ
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
పంచమీ
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
షష్ఠీ
कासमानस्य
कासमानयोः
कासमानानाम्
సప్తమీ
कासमाने
कासमानयोः
कासमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कासमानः
कासमानौ
कासमानाः
సంబోధన
कासमान
कासमानौ
कासमानाः
ద్వితీయా
कासमानम्
कासमानौ
कासमानान्
తృతీయా
कासमानेन
कासमानाभ्याम्
कासमानैः
చతుర్థీ
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
పంచమీ
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
షష్ఠీ
कासमानस्य
कासमानयोः
कासमानानाम्
సప్తమీ
कासमाने
कासमानयोः
कासमानेषु


ఇతరులు