Declension of कासमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कासमानः
कासमानौ
कासमानाः
Vocative
कासमान
कासमानौ
कासमानाः
Accusative
कासमानम्
कासमानौ
कासमानान्
Instrumental
कासमानेन
कासमानाभ्याम्
कासमानैः
Dative
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
Ablative
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
Genitive
कासमानस्य
कासमानयोः
कासमानानाम्
Locative
कासमाने
कासमानयोः
कासमानेषु
 
Sing.
Dual
Plu.
Nomin.
कासमानः
कासमानौ
कासमानाः
Vocative
कासमान
कासमानौ
कासमानाः
Accus.
कासमानम्
कासमानौ
कासमानान्
Instrum.
कासमानेन
कासमानाभ्याम्
कासमानैः
Dative
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
Ablative
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
Genitive
कासमानस्य
कासमानयोः
कासमानानाम्
Locative
कासमाने
कासमानयोः
कासमानेषु


Others