काशित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
काशितः
काशितौ
काशिताः
సంబోధన
काशित
काशितौ
काशिताः
ద్వితీయా
काशितम्
काशितौ
काशितान्
తృతీయా
काशितेन
काशिताभ्याम्
काशितैः
చతుర్థీ
काशिताय
काशिताभ्याम्
काशितेभ्यः
పంచమీ
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
షష్ఠీ
काशितस्य
काशितयोः
काशितानाम्
సప్తమీ
काशिते
काशितयोः
काशितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
काशितः
काशितौ
काशिताः
సంబోధన
काशित
काशितौ
काशिताः
ద్వితీయా
काशितम्
काशितौ
काशितान्
తృతీయా
काशितेन
काशिताभ्याम्
काशितैः
చతుర్థీ
काशिताय
काशिताभ्याम्
काशितेभ्यः
పంచమీ
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
షష్ఠీ
काशितस्य
काशितयोः
काशितानाम्
సప్తమీ
काशिते
काशितयोः
काशितेषु


ఇతరులు