Declension of काशित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काशितः
काशितौ
काशिताः
Vocative
काशित
काशितौ
काशिताः
Accusative
काशितम्
काशितौ
काशितान्
Instrumental
काशितेन
काशिताभ्याम्
काशितैः
Dative
काशिताय
काशिताभ्याम्
काशितेभ्यः
Ablative
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
Genitive
काशितस्य
काशितयोः
काशितानाम्
Locative
काशिते
काशितयोः
काशितेषु
 
Sing.
Dual
Plu.
Nomin.
काशितः
काशितौ
काशिताः
Vocative
काशित
काशितौ
काशिताः
Accus.
काशितम्
काशितौ
काशितान्
Instrum.
काशितेन
काशिताभ्याम्
काशितैः
Dative
काशिताय
काशिताभ्याम्
काशितेभ्यः
Ablative
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
Genitive
काशितस्य
काशितयोः
काशितानाम्
Locative
काशिते
काशितयोः
काशितेषु


Others