Declension of कालितवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कालितवान्
कालितवन्तौ
कालितवन्तः
Vocative
कालितवन्
कालितवन्तौ
कालितवन्तः
Accusative
कालितवन्तम्
कालितवन्तौ
कालितवतः
Instrumental
कालितवता
कालितवद्भ्याम्
कालितवद्भिः
Dative
कालितवते
कालितवद्भ्याम्
कालितवद्भ्यः
Ablative
कालितवतः
कालितवद्भ्याम्
कालितवद्भ्यः
Genitive
कालितवतः
कालितवतोः
कालितवताम्
Locative
कालितवति
कालितवतोः
कालितवत्सु
 
Sing.
Dual
Plu.
Nomin.
कालितवान्
कालितवन्तौ
कालितवन्तः
Vocative
कालितवन्
कालितवन्तौ
कालितवन्तः
Accus.
कालितवन्तम्
कालितवन्तौ
कालितवतः
Instrum.
कालितवता
कालितवद्भ्याम्
कालितवद्भिः
Dative
कालितवते
कालितवद्भ्याम्
कालितवद्भ्यः
Ablative
कालितवतः
कालितवद्भ्याम्
कालितवद्भ्यः
Genitive
कालितवतः
कालितवतोः
कालितवताम्
Locative
कालितवति
कालितवतोः
कालितवत्सु


Others