कालिङ्ग శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
సంబోధన
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ద్వితీయా
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
తృతీయా
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
చతుర్థీ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
పంచమీ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
షష్ఠీ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
సప్తమీ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
సంబోధన
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ద్వితీయా
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
తృతీయా
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
చతుర్థీ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
పంచమీ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
షష్ఠీ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
సప్తమీ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु