कालिङ्ग শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
সম্বোধন
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
দ্বিতীয়া
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
তৃতীয়া
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
চতুর্থী
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
পঞ্চমী
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ষষ্ঠী
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
সপ্তমী
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
সম্বোধন
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
দ্বিতীয়া
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
তৃতীয়া
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
চতুর্থী
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
পঞ্চমী
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ষষ্ঠী
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
সপ্তমী
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु