Declension of कालिङ्ग

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
Vocative
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
Accusative
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
Instrumental
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
Dative
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
Ablative
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
Genitive
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
Locative
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
Sing.
Dual
Plu.
Nomin.
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
Vocative
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
Accus.
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
Instrum.
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
Dative
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
Ablative
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
Genitive
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
Locative
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु