कालरात्री శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कालरात्री
कालरात्र्यौ
कालरात्र्यः
సంబోధన
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ద్వితీయా
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
తృతీయా
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
చతుర్థీ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
పంచమీ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
షష్ఠీ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
సప్తమీ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कालरात्री
कालरात्र्यौ
कालरात्र्यः
సంబోధన
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ద్వితీయా
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
తృతీయా
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
చతుర్థీ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
పంచమీ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
షష్ఠీ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
సప్తమీ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु