कालरात्री শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कालरात्री
कालरात्र्यौ
कालरात्र्यः
সম্বোধন
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
দ্বিতীয়া
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
তৃতীয়া
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
চতুর্থী
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
পঞ্চমী
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ষষ্ঠী
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
সপ্তমী
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कालरात्री
कालरात्र्यौ
कालरात्र्यः
সম্বোধন
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
দ্বিতীয়া
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
তৃতীয়া
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
চতুর্থী
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
পঞ্চমী
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ষষ্ঠী
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
সপ্তমী
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु