Declension of कालरात्री

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
कालरात्री
कालरात्र्यौ
कालरात्र्यः
Vocative
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
Accusative
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
Instrumental
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
Dative
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
Ablative
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
Genitive
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
Locative
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
Sing.
Dual
Plu.
Nomin.
कालरात्री
कालरात्र्यौ
कालरात्र्यः
Vocative
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
Accus.
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
Instrum.
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
Dative
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
Ablative
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
Genitive
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
Locative
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु