Declension of कार्ण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कार्णः
कार्णौ
कार्णाः
Vocative
कार्ण
कार्णौ
कार्णाः
Accusative
कार्णम्
कार्णौ
कार्णान्
Instrumental
कार्णेन
कार्णाभ्याम्
कार्णैः
Dative
कार्णाय
कार्णाभ्याम्
कार्णेभ्यः
Ablative
कार्णात् / कार्णाद्
कार्णाभ्याम्
कार्णेभ्यः
Genitive
कार्णस्य
कार्णयोः
कार्णानाम्
Locative
कार्णे
कार्णयोः
कार्णेषु
 
Sing.
Dual
Plu.
Nomin.
कार्णः
कार्णौ
कार्णाः
Vocative
कार्ण
कार्णौ
कार्णाः
Accus.
कार्णम्
कार्णौ
कार्णान्
Instrum.
कार्णेन
कार्णाभ्याम्
कार्णैः
Dative
कार्णाय
कार्णाभ्याम्
कार्णेभ्यः
Ablative
कार्णात् / कार्णाद्
कार्णाभ्याम्
कार्णेभ्यः
Genitive
कार्णस्य
कार्णयोः
कार्णानाम्
Locative
कार्णे
कार्णयोः
कार्णेषु