Declension of कार्कटेलव

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
Vocative
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
Accusative
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
Instrumental
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
Dative
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
Ablative
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
Genitive
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
Locative
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु
 
Sing.
Dual
Plu.
Nomin.
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
Vocative
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
Accus.
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
Instrum.
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
Dative
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
Ablative
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
Genitive
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
Locative
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु


Others