कारागार శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कारागारम्
कारागारे
कारागाराणि
సంబోధన
कारागार
कारागारे
कारागाराणि
ద్వితీయా
कारागारम्
कारागारे
कारागाराणि
తృతీయా
कारागारेण
कारागाराभ्याम्
कारागारैः
చతుర్థీ
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
పంచమీ
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
షష్ఠీ
कारागारस्य
कारागारयोः
कारागाराणाम्
సప్తమీ
कारागारे
कारागारयोः
कारागारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कारागारम्
कारागारे
कारागाराणि
సంబోధన
कारागार
कारागारे
कारागाराणि
ద్వితీయా
कारागारम्
कारागारे
कारागाराणि
తృతీయా
कारागारेण
कारागाराभ्याम्
कारागारैः
చతుర్థీ
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
పంచమీ
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
షష్ఠీ
कारागारस्य
कारागारयोः
कारागाराणाम्
సప్తమీ
कारागारे
कारागारयोः
कारागारेषु