Declension of कारवीरेय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
Vocative
कारवीरेय
कारवीरेयौ
कारवीरेयाः
Accusative
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
Instrumental
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
Dative
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
Ablative
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
Genitive
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
Locative
कारवीरेये
कारवीरेययोः
कारवीरेयेषु
 
Sing.
Dual
Plu.
Nomin.
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
Vocative
कारवीरेय
कारवीरेयौ
कारवीरेयाः
Accus.
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
Instrum.
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
Dative
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
Ablative
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
Genitive
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
Locative
कारवीरेये
कारवीरेययोः
कारवीरेयेषु


Others