Declension of काम्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काम्यः
काम्यौ
काम्याः
Vocative
काम्य
काम्यौ
काम्याः
Accusative
काम्यम्
काम्यौ
काम्यान्
Instrumental
काम्येन
काम्याभ्याम्
काम्यैः
Dative
काम्याय
काम्याभ्याम्
काम्येभ्यः
Ablative
काम्यात् / काम्याद्
काम्याभ्याम्
काम्येभ्यः
Genitive
काम्यस्य
काम्ययोः
काम्यानाम्
Locative
काम्ये
काम्ययोः
काम्येषु
 
Sing.
Dual
Plu.
Nomin.
काम्यः
काम्यौ
काम्याः
Vocative
काम्य
काम्यौ
काम्याः
Accus.
काम्यम्
काम्यौ
काम्यान्
Instrum.
काम्येन
काम्याभ्याम्
काम्यैः
Dative
काम्याय
काम्याभ्याम्
काम्येभ्यः
Ablative
काम्यात् / काम्याद्
काम्याभ्याम्
काम्येभ्यः
Genitive
काम्यस्य
काम्ययोः
काम्यानाम्
Locative
काम्ये
काम्ययोः
काम्येषु


Others