कामि ధాతు రూపాలు

कमुँ कान्तौ न मित् १९४९ - भ्वादिः - కర్తరి ప్రయోగం ఆత్మనే పద

 
 

లట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
कामयते
कामयेते
कामयन्ते
మధ్యమ
कामयसे
कामयेथे
कामयध्वे
ఉత్తమ
कामये
कामयावहे
कामयामहे
 

లిట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
మధ్యమ
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
ఉత్తమ
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
 

లుట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
कामयिता / कमिता
कामयितारौ / कमितारौ
कामयितारः / कमितारः
మధ్యమ
कामयितासे / कमितासे
कामयितासाथे / कमितासाथे
कामयिताध्वे / कमिताध्वे
ఉత్తమ
कामयिताहे / कमिताहे
कामयितास्वहे / कमितास्वहे
कामयितास्महे / कमितास्महे
 

లృట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
कामयिष्यते / कमिष्यते
कामयिष्येते / कमिष्येते
कामयिष्यन्ते / कमिष्यन्ते
మధ్యమ
कामयिष्यसे / कमिष्यसे
कामयिष्येथे / कमिष्येथे
कामयिष्यध्वे / कमिष्यध्वे
ఉత్తమ
कामयिष्ये / कमिष्ये
कामयिष्यावहे / कमिष्यावहे
कामयिष्यामहे / कमिष्यामहे
 

లోట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
कामयताम्
कामयेताम्
कामयन्ताम्
మధ్యమ
कामयस्व
कामयेथाम्
कामयध्वम्
ఉత్తమ
कामयै
कामयावहै
कामयामहै
 

లఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अकामयत
अकामयेताम्
अकामयन्त
మధ్యమ
अकामयथाः
अकामयेथाम्
अकामयध्वम्
ఉత్తమ
अकामये
अकामयावहि
अकामयामहि
 

విధిలిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
कामयेत
कामयेयाताम्
कामयेरन्
మధ్యమ
कामयेथाः
कामयेयाथाम्
कामयेध्वम्
ఉత్తమ
कामयेय
कामयेवहि
कामयेमहि
 

ఆశీర్లిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
कामयिषीष्ट / कमिषीष्ट
कामयिषीयास्ताम् / कमिषीयास्ताम्
कामयिषीरन् / कमिषीरन्
మధ్యమ
कामयिषीष्ठाः / कमिषीष्ठाः
कामयिषीयास्थाम् / कमिषीयास्थाम्
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
ఉత్తమ
कामयिषीय / कमिषीय
कामयिषीवहि / कमिषीवहि
कामयिषीमहि / कमिषीमहि
 

లుఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अचीकमत / अचकमत
अचीकमेताम् / अचकमेताम्
अचीकमन्त / अचकमन्त
మధ్యమ
अचीकमथाः / अचकमथाः
अचीकमेथाम् / अचकमेथाम्
अचीकमध्वम् / अचकमध्वम्
ఉత్తమ
अचीकमे / अचकमे
अचीकमावहि / अचकमावहि
अचीकमामहि / अचकमामहि
 

లృఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अकामयिष्यत / अकमिष्यत
अकामयिष्येताम् / अकमिष्येताम्
अकामयिष्यन्त / अकमिष्यन्त
మధ్యమ
अकामयिष्यथाः / अकमिष्यथाः
अकामयिष्येथाम् / अकमिष्येथाम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
ఉత్తమ
अकामयिष्ये / अकमिष्ये
अकामयिष्यावहि / अकमिष्यावहि
अकामयिष्यामहि / अकमिष्यामहि