Conjugation of कामि

कमुँ कान्तौ न मित् १९४९ - भ्वादिः - Active Voice Atmane Pada

 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
कामयते
कामयेते
कामयन्ते
Second
कामयसे
कामयेथे
कामयध्वे
First
कामये
कामयावहे
कामयामहे
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
Second
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
First
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
कामयिता / कमिता
कामयितारौ / कमितारौ
कामयितारः / कमितारः
Second
कामयितासे / कमितासे
कामयितासाथे / कमितासाथे
कामयिताध्वे / कमिताध्वे
First
कामयिताहे / कमिताहे
कामयितास्वहे / कमितास्वहे
कामयितास्महे / कमितास्महे
 

Future Tense

 
Sing.
Dual
Plu.
Third
कामयिष्यते / कमिष्यते
कामयिष्येते / कमिष्येते
कामयिष्यन्ते / कमिष्यन्ते
Second
कामयिष्यसे / कमिष्यसे
कामयिष्येथे / कमिष्येथे
कामयिष्यध्वे / कमिष्यध्वे
First
कामयिष्ये / कमिष्ये
कामयिष्यावहे / कमिष्यावहे
कामयिष्यामहे / कमिष्यामहे
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
कामयताम्
कामयेताम्
कामयन्ताम्
Second
कामयस्व
कामयेथाम्
कामयध्वम्
First
कामयै
कामयावहै
कामयामहै
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अकामयत
अकामयेताम्
अकामयन्त
Second
अकामयथाः
अकामयेथाम्
अकामयध्वम्
First
अकामये
अकामयावहि
अकामयामहि
 

Potential Mood

 
Sing.
Dual
Plu.
Third
कामयेत
कामयेयाताम्
कामयेरन्
Second
कामयेथाः
कामयेयाथाम्
कामयेध्वम्
First
कामयेय
कामयेवहि
कामयेमहि
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
कामयिषीष्ट / कमिषीष्ट
कामयिषीयास्ताम् / कमिषीयास्ताम्
कामयिषीरन् / कमिषीरन्
Second
कामयिषीष्ठाः / कमिषीष्ठाः
कामयिषीयास्थाम् / कमिषीयास्थाम्
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
First
कामयिषीय / कमिषीय
कामयिषीवहि / कमिषीवहि
कामयिषीमहि / कमिषीमहि
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अचीकमत / अचकमत
अचीकमेताम् / अचकमेताम्
अचीकमन्त / अचकमन्त
Second
अचीकमथाः / अचकमथाः
अचीकमेथाम् / अचकमेथाम्
अचीकमध्वम् / अचकमध्वम्
First
अचीकमे / अचकमे
अचीकमावहि / अचकमावहि
अचीकमामहि / अचकमामहि
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अकामयिष्यत / अकमिष्यत
अकामयिष्येताम् / अकमिष्येताम्
अकामयिष्यन्त / अकमिष्यन्त
Second
अकामयिष्यथाः / अकमिष्यथाः
अकामयिष्येथाम् / अकमिष्येथाम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
First
अकामयिष्ये / अकमिष्ये
अकामयिष्यावहि / अकमिष्यावहि
अकामयिष्यामहि / अकमिष्यामहि