Declension of कामक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कामकः
कामकौ
कामकाः
Vocative
कामक
कामकौ
कामकाः
Accusative
कामकम्
कामकौ
कामकान्
Instrumental
कामकेन
कामकाभ्याम्
कामकैः
Dative
कामकाय
कामकाभ्याम्
कामकेभ्यः
Ablative
कामकात् / कामकाद्
कामकाभ्याम्
कामकेभ्यः
Genitive
कामकस्य
कामकयोः
कामकानाम्
Locative
कामके
कामकयोः
कामकेषु
 
Sing.
Dual
Plu.
Nomin.
कामकः
कामकौ
कामकाः
Vocative
कामक
कामकौ
कामकाः
Accus.
कामकम्
कामकौ
कामकान्
Instrum.
कामकेन
कामकाभ्याम्
कामकैः
Dative
कामकाय
कामकाभ्याम्
कामकेभ्यः
Ablative
कामकात् / कामकाद्
कामकाभ्याम्
कामकेभ्यः
Genitive
कामकस्य
कामकयोः
कामकानाम्
Locative
कामके
कामकयोः
कामकेषु


Others