Declension of काम

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कामः
कामौ
कामाः
Vocative
काम
कामौ
कामाः
Accusative
कामम्
कामौ
कामान्
Instrumental
कामेन
कामाभ्याम्
कामैः
Dative
कामाय
कामाभ्याम्
कामेभ्यः
Ablative
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
Genitive
कामस्य
कामयोः
कामानाम्
Locative
कामे
कामयोः
कामेषु
 
Sing.
Dual
Plu.
Nomin.
कामः
कामौ
कामाः
Vocative
काम
कामौ
कामाः
Accus.
कामम्
कामौ
कामान्
Instrum.
कामेन
कामाभ्याम्
कामैः
Dative
कामाय
कामाभ्याम्
कामेभ्यः
Ablative
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
Genitive
कामस्य
कामयोः
कामानाम्
Locative
कामे
कामयोः
कामेषु


Others