कापिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कापिकः
कापिकौ
कापिकाः
సంబోధన
कापिक
कापिकौ
कापिकाः
ద్వితీయా
कापिकम्
कापिकौ
कापिकान्
తృతీయా
कापिकेन
कापिकाभ्याम्
कापिकैः
చతుర్థీ
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
పంచమీ
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
షష్ఠీ
कापिकस्य
कापिकयोः
कापिकानाम्
సప్తమీ
कापिके
कापिकयोः
कापिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कापिकः
कापिकौ
कापिकाः
సంబోధన
कापिक
कापिकौ
कापिकाः
ద్వితీయా
कापिकम्
कापिकौ
कापिकान्
తృతీయా
कापिकेन
कापिकाभ्याम्
कापिकैः
చతుర్థీ
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
పంచమీ
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
షష్ఠీ
कापिकस्य
कापिकयोः
कापिकानाम्
సప్తమీ
कापिके
कापिकयोः
कापिकेषु


ఇతరులు