Declension of कापिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कापिकः
कापिकौ
कापिकाः
Vocative
कापिक
कापिकौ
कापिकाः
Accusative
कापिकम्
कापिकौ
कापिकान्
Instrumental
कापिकेन
कापिकाभ्याम्
कापिकैः
Dative
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
Ablative
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
Genitive
कापिकस्य
कापिकयोः
कापिकानाम्
Locative
कापिके
कापिकयोः
कापिकेषु
 
Sing.
Dual
Plu.
Nomin.
कापिकः
कापिकौ
कापिकाः
Vocative
कापिक
कापिकौ
कापिकाः
Accus.
कापिकम्
कापिकौ
कापिकान्
Instrum.
कापिकेन
कापिकाभ्याम्
कापिकैः
Dative
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
Ablative
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
Genitive
कापिकस्य
कापिकयोः
कापिकानाम्
Locative
कापिके
कापिकयोः
कापिकेषु


Others