कान्थिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कान्थिकः
कान्थिकौ
कान्थिकाः
సంబోధన
कान्थिक
कान्थिकौ
कान्थिकाः
ద్వితీయా
कान्थिकम्
कान्थिकौ
कान्थिकान्
తృతీయా
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
చతుర్థీ
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
పంచమీ
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
షష్ఠీ
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
సప్తమీ
कान्थिके
कान्थिकयोः
कान्थिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कान्थिकः
कान्थिकौ
कान्थिकाः
సంబోధన
कान्थिक
कान्थिकौ
कान्थिकाः
ద్వితీయా
कान्थिकम्
कान्थिकौ
कान्थिकान्
తృతీయా
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
చతుర్థీ
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
పంచమీ
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
షష్ఠీ
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
సప్తమీ
कान्थिके
कान्थिकयोः
कान्थिकेषु


ఇతరులు