Declension of कान्थिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कान्थिकः
कान्थिकौ
कान्थिकाः
Vocative
कान्थिक
कान्थिकौ
कान्थिकाः
Accusative
कान्थिकम्
कान्थिकौ
कान्थिकान्
Instrumental
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
Dative
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
Ablative
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
Genitive
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
Locative
कान्थिके
कान्थिकयोः
कान्थिकेषु
 
Sing.
Dual
Plu.
Nomin.
कान्थिकः
कान्थिकौ
कान्थिकाः
Vocative
कान्थिक
कान्थिकौ
कान्थिकाः
Accus.
कान्थिकम्
कान्थिकौ
कान्थिकान्
Instrum.
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
Dative
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
Ablative
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
Genitive
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
Locative
कान्थिके
कान्थिकयोः
कान्थिकेषु


Others