Declension of काथिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काथिकः
काथिकौ
काथिकाः
Vocative
काथिक
काथिकौ
काथिकाः
Accusative
काथिकम्
काथिकौ
काथिकान्
Instrumental
काथिकेन
काथिकाभ्याम्
काथिकैः
Dative
काथिकाय
काथिकाभ्याम्
काथिकेभ्यः
Ablative
काथिकात् / काथिकाद्
काथिकाभ्याम्
काथिकेभ्यः
Genitive
काथिकस्य
काथिकयोः
काथिकानाम्
Locative
काथिके
काथिकयोः
काथिकेषु
 
Sing.
Dual
Plu.
Nomin.
काथिकः
काथिकौ
काथिकाः
Vocative
काथिक
काथिकौ
काथिकाः
Accus.
काथिकम्
काथिकौ
काथिकान्
Instrum.
काथिकेन
काथिकाभ्याम्
काथिकैः
Dative
काथिकाय
काथिकाभ्याम्
काथिकेभ्यः
Ablative
काथिकात् / काथिकाद्
काथिकाभ्याम्
काथिकेभ्यः
Genitive
काथिकस्य
काथिकयोः
काथिकानाम्
Locative
काथिके
काथिकयोः
काथिकेषु


Others