Declension of काथनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काथनीयः
काथनीयौ
काथनीयाः
Vocative
काथनीय
काथनीयौ
काथनीयाः
Accusative
काथनीयम्
काथनीयौ
काथनीयान्
Instrumental
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
Dative
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
Ablative
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
Genitive
काथनीयस्य
काथनीययोः
काथनीयानाम्
Locative
काथनीये
काथनीययोः
काथनीयेषु
 
Sing.
Dual
Plu.
Nomin.
काथनीयः
काथनीयौ
काथनीयाः
Vocative
काथनीय
काथनीयौ
काथनीयाः
Accus.
काथनीयम्
काथनीयौ
काथनीयान्
Instrum.
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
Dative
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
Ablative
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
Genitive
काथनीयस्य
काथनीययोः
काथनीयानाम्
Locative
काथनीये
काथनीययोः
काथनीयेषु


Others