काण्ड శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
काण्डः
काण्डौ
काण्डाः
సంబోధన
काण्ड
काण्डौ
काण्डाः
ద్వితీయా
काण्डम्
काण्डौ
काण्डान्
తృతీయా
काण्डेन
काण्डाभ्याम्
काण्डैः
చతుర్థీ
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
పంచమీ
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
షష్ఠీ
काण्डस्य
काण्डयोः
काण्डानाम्
సప్తమీ
काण्डे
काण्डयोः
काण्डेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
काण्डः
काण्डौ
काण्डाः
సంబోధన
काण्ड
काण्डौ
काण्डाः
ద్వితీయా
काण्डम्
काण्डौ
काण्डान्
తృతీయా
काण्डेन
काण्डाभ्याम्
काण्डैः
చతుర్థీ
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
పంచమీ
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
షష్ఠీ
काण्डस्य
काण्डयोः
काण्डानाम्
సప్తమీ
काण्डे
काण्डयोः
काण्डेषु


ఇతరులు