Declension of काणिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
काणिता
काणिते
काणिताः
Vocative
काणिते
काणिते
काणिताः
Accusative
काणिताम्
काणिते
काणिताः
Instrumental
काणितया
काणिताभ्याम्
काणिताभिः
Dative
काणितायै
काणिताभ्याम्
काणिताभ्यः
Ablative
काणितायाः
काणिताभ्याम्
काणिताभ्यः
Genitive
काणितायाः
काणितयोः
काणितानाम्
Locative
काणितायाम्
काणितयोः
काणितासु
 
Sing.
Dual
Plu.
Nomin.
काणिता
काणिते
काणिताः
Vocative
काणिते
काणिते
काणिताः
Accus.
काणिताम्
काणिते
काणिताः
Instrum.
काणितया
काणिताभ्याम्
काणिताभिः
Dative
काणितायै
काणिताभ्याम्
काणिताभ्यः
Ablative
काणितायाः
काणिताभ्याम्
काणिताभ्यः
Genitive
काणितायाः
काणितयोः
काणितानाम्
Locative
काणितायाम्
काणितयोः
काणितासु


Others