Declension of काणयत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काणयन्
काणयन्तौ
काणयन्तः
Vocative
काणयन्
काणयन्तौ
काणयन्तः
Accusative
काणयन्तम्
काणयन्तौ
काणयतः
Instrumental
काणयता
काणयद्भ्याम्
काणयद्भिः
Dative
काणयते
काणयद्भ्याम्
काणयद्भ्यः
Ablative
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
Genitive
काणयतः
काणयतोः
काणयताम्
Locative
काणयति
काणयतोः
काणयत्सु
 
Sing.
Dual
Plu.
Nomin.
काणयन्
काणयन्तौ
काणयन्तः
Vocative
काणयन्
काणयन्तौ
काणयन्तः
Accus.
काणयन्तम्
काणयन्तौ
काणयतः
Instrum.
काणयता
काणयद्भ्याम्
काणयद्भिः
Dative
काणयते
काणयद्भ्याम्
काणयद्भ्यः
Ablative
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
Genitive
काणयतः
काणयतोः
काणयताम्
Locative
काणयति
काणयतोः
काणयत्सु


Others