काट శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
काटः
काटौ
काटाः
సంబోధన
काट
काटौ
काटाः
ద్వితీయా
काटम्
काटौ
काटान्
తృతీయా
काटेन
काटाभ्याम्
काटैः
చతుర్థీ
काटाय
काटाभ्याम्
काटेभ्यः
పంచమీ
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
షష్ఠీ
काटस्य
काटयोः
काटानाम्
సప్తమీ
काटे
काटयोः
काटेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
काटः
काटौ
काटाः
సంబోధన
काट
काटौ
काटाः
ద్వితీయా
काटम्
काटौ
काटान्
తృతీయా
काटेन
काटाभ्याम्
काटैः
చతుర్థీ
काटाय
काटाभ्याम्
काटेभ्यः
పంచమీ
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
షష్ఠీ
काटस्य
काटयोः
काटानाम्
సప్తమీ
काटे
काटयोः
काटेषु