Declension of काट

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काटः
काटौ
काटाः
Vocative
काट
काटौ
काटाः
Accusative
काटम्
काटौ
काटान्
Instrumental
काटेन
काटाभ्याम्
काटैः
Dative
काटाय
काटाभ्याम्
काटेभ्यः
Ablative
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
Genitive
काटस्य
काटयोः
काटानाम्
Locative
काटे
काटयोः
काटेषु
 
Sing.
Dual
Plu.
Nomin.
काटः
काटौ
काटाः
Vocative
काट
काटौ
काटाः
Accus.
काटम्
काटौ
काटान्
Instrum.
काटेन
काटाभ्याम्
काटैः
Dative
काटाय
काटाभ्याम्
काटेभ्यः
Ablative
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
Genitive
काटस्य
काटयोः
काटानाम्
Locative
काटे
काटयोः
काटेषु