काङ्क्षितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
సంబోధన
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
ద్వితీయా
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
తృతీయా
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
చతుర్థీ
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
పంచమీ
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
షష్ఠీ
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
సప్తమీ
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
సంబోధన
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
ద్వితీయా
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
తృతీయా
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
చతుర్థీ
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
పంచమీ
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
షష్ఠీ
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
సప్తమీ
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु


ఇతరులు